Original

जयस्व राजन्धर्मेण उभौ लोकौ महाद्युते ।दूतस्त्वां द्रष्टुमायातस्तपस्वी भास्करप्रभः ॥ ५ ॥

Segmented

जयस्व राजन् धर्मेण उभौ लोकौ महा-द्युति दूतः त्वा द्रष्टुम् आयातः तपस्वी भास्कर-प्रभः

Analysis

Word Lemma Parse
जयस्व जि pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
दूतः दूत pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
आयातः आया pos=va,g=m,c=1,n=s,f=part
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
भास्कर भास्कर pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s