Original

तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः ।न्यवेदयत रामाय तापसस्य विवक्षितम् ॥ ४ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा सौमित्रि त्वरया अन्वितः न्यवेदयत रामाय तापसस्य विवक्षितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सौमित्रि सौमित्रि pos=n,g=m,c=1,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
रामाय राम pos=n,g=m,c=4,n=s
तापसस्य तापस pos=n,g=m,c=6,n=s
विवक्षितम् विवक्षित pos=n,g=n,c=2,n=s