Original

दूतो ह्यतिबलस्याहं महर्षेरमितौजसः ।रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ३ ॥

Segmented

दूतो हि अतिबलस्य अहम् महा-ऋषेः अमित-ओजसः रामम् दिदृक्षुः आयातः कार्येण हि महा-बल

Analysis

Word Lemma Parse
दूतो दूत pos=n,g=m,c=1,n=s
हि हि pos=i
अतिबलस्य अतिबल pos=a,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
रामम् राम pos=n,g=m,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
आयातः आया pos=va,g=m,c=1,n=s,f=part
कार्येण कार्य pos=n,g=n,c=3,n=s
हि हि pos=i
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s