Original

सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् ।मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥

Segmented

सो अब्रवीत् लक्ष्मणम् वाक्यम् धृतिमन्तम् यशस्विनम् माम् निवेदय रामाय सम्प्राप्तम् कार्य-गौरवात्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धृतिमन्तम् धृतिमत् pos=a,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
निवेदय निवेदय् pos=v,p=2,n=s,l=lot
रामाय राम pos=n,g=m,c=4,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
कार्य कार्य pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s