Original

यत्ते मनीषितं वाक्यं येन वासि समाहितः ।कथयस्व विशङ्कस्त्वं ममापि हृदि वर्तते ॥ १७ ॥

Segmented

यत् ते मनीषितम् वाक्यम् येन वा असि समाहितः कथयस्व विशङ्कः त्वम् मे अपि हृदि वर्तते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मनीषितम् मनीषित pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वा वा pos=i
असि अस् pos=v,p=2,n=s,l=lat
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
कथयस्व कथय् pos=v,p=2,n=s,l=lot
विशङ्कः विशङ्क pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat