Original

ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे ।तमुवाच मुनिं वाक्यं कथयस्वेति राघवः ॥ १६ ॥

Segmented

ततो निक्षिप्य काकुत्स्थो लक्ष्मणम् द्वार-संग्रहे तम् उवाच मुनिम् वाक्यम् कथयस्व इति राघवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निक्षिप्य निक्षिप् pos=vi
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
द्वार द्वार pos=n,comp=y
संग्रहे संग्रह pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मुनिम् मुनि pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
इति इति pos=i
राघवः राघव pos=n,g=m,c=1,n=s