Original

स मे वध्यः खलु भवेत्कथां द्वन्द्वसमीरिताम् ।ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ १५ ॥

Segmented

स मे वध्यः खलु भवेत् कथाम् द्वन्द्व-समीरिताम् ऋषेः मम च सौमित्रे पश्येद् वा शृणुयात् च यः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
खलु खलु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कथाम् कथा pos=n,g=f,c=2,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
समीरिताम् समीरय् pos=va,g=f,c=2,n=s,f=part
ऋषेः ऋषि pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
pos=i
यः यद् pos=n,g=m,c=1,n=s