Original

तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ १४ ॥

Segmented

तथा इति च प्रतिज्ञाय रामो लक्ष्मणम् अब्रवीत् द्वारि तिष्ठ महा-बाहो प्रतिहारम् विसर्जय

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रतिहारम् प्रतिहार pos=n,g=m,c=2,n=s
विसर्जय विसर्जय् pos=v,p=2,n=s,l=lot