Original

यः शृणोति निरीक्षेद्वा स वध्यस्तव राघव ।भवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे ॥ १३ ॥

Segmented

यः शृणोति निरीक्षेद् वा स वध्यः ते राघव भवेद् वै मुनि-मुख्यस्य वचनम् यदि अवेक्षसे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
निरीक्षेद् निरीक्ष् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
मुनि मुनि pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
यदि यदि pos=i
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat