Original

चोदितो राजसिंहेन मुनिर्वाक्यमुदीरयत् ।द्वन्द्वमेतत्प्रवक्तव्यं न च चक्षुर्हतं वचः ॥ १२ ॥

Segmented

चोदितो राज-सिंहेन मुनिः वाक्यम् उदीरयत् द्वन्द्वम् एतत् प्रवक्तव्यम् न च चक्षुः-हतम् वचः

Analysis

Word Lemma Parse
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सिंहेन सिंह pos=n,g=m,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवक्तव्यम् प्रवच् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
चक्षुः चक्षुस् pos=n,comp=y
हतम् हन् pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s