Original

पृष्टश्च कुशलं तेन रामेण वदतां वरः ।आसने काञ्चने दिव्ये निषसाद महायशाः ॥ १० ॥

Segmented

पृष्टः च कुशलम् तेन रामेण वदताम् वरः आसने काञ्चने दिव्ये निषसाद महा-यशाः

Analysis

Word Lemma Parse
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
आसने आसन pos=n,g=n,c=7,n=s
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s