Original

कस्यचित्त्वथ कालस्य रामे धर्मपथे स्थिते ।कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥

Segmented

कस्यचिद् तु अथ कालस्य रामे धर्म-पथे स्थिते कालः तापस-रूपेण राज-द्वारम् उपागमत्

Analysis

Word Lemma Parse
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
रामे राम pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
तापस तापस pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपागमत् उपागम् pos=v,p=3,n=s,l=lun