Original

चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता ।चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ ९ ॥

Segmented

चन्द्रकेतोः तु मल्लस्य मल्लभूम्याम् निवेशिता चन्द्रकान्ता इति विख्याता दिव्या स्वर्गपुरी यथा

Analysis

Word Lemma Parse
चन्द्रकेतोः चन्द्रकेतु pos=n,g=m,c=6,n=s
तु तु pos=i
मल्लस्य मल्ल pos=n,g=m,c=6,n=s
मल्लभूम्याम् मल्लभूमि pos=n,g=f,c=7,n=s
निवेशिता निवेशय् pos=va,g=f,c=1,n=s,f=part
चन्द्रकान्ता चन्द्रकान्ता pos=n,g=f,c=1,n=s
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
दिव्या दिव्य pos=a,g=f,c=1,n=s
स्वर्गपुरी स्वर्गपुरी pos=n,g=f,c=1,n=s
यथा यथा pos=i