Original

अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता ।रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ८ ॥

Segmented

अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता रमणीया सु गुप्ता च रामेण अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
अङ्गदीया अङ्गदीया pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
निवेशिता निवेशय् pos=va,g=f,c=1,n=s,f=part
रमणीया रमणीय pos=a,g=f,c=1,n=s
सु सु pos=i
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
pos=i
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s