Original

तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७ ॥

Segmented

तद् वाक्यम् भरतेन उक्तम् प्रतिजग्राह राघवः तम् च कृत्वा वशे देशम् अङ्गदस्य न्यवेशयत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
कृत्वा कृ pos=vi
वशे वश pos=n,g=m,c=7,n=s
देशम् देश pos=n,g=m,c=2,n=s
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan