Original

तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।अयं कारापथो देशः सुरमण्यो निरामयः ॥ ५ ॥

Segmented

तथा उक्ते रामे तु भरतः प्रत्युवाच ह अयम् कारापथो देशः सु रमण्यः निरामयः

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
तु तु pos=i
भरतः भरत pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कारापथो कारापथ pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
सु सु pos=i
रमण्यः रमण्य pos=a,g=m,c=1,n=s
निरामयः निरामय pos=a,g=m,c=1,n=s