Original

इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् ।रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ ॥ ३ ॥

Segmented

इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् रमणीयो हि असंबाधः रमेताम् यत्र धन्विनौ

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=2,n=d
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषेक्ष्यामि अभिषिच् pos=v,p=1,n=s,l=lrt
देशः देश pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
रमणीयो रमणीय pos=a,g=m,c=1,n=s
हि हि pos=i
असंबाधः असंबाध pos=a,g=m,c=1,n=s
रमेताम् रम् pos=v,p=3,n=d,l=lot
यत्र यत्र pos=i
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d