Original

इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ ॥ २ ॥

Segmented

इमौ कुमारौ सौमित्रे तव धर्म-विशारदौ अङ्गदः चन्द्रकेतुः च राज्य-अर्हौ दृढ-धन्विनः

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=1,n=d
कुमारौ कुमार pos=n,g=m,c=1,n=d
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
चन्द्रकेतुः चन्द्रकेतु pos=n,g=m,c=1,n=s
pos=i
राज्य राज्य pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
दृढ दृढ pos=a,comp=y
धन्विनः धन्विन् pos=a,g=m,c=1,n=d