Original

विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपथे परे स्थिताः ।त्रयः समिद्धा इव दीप्ततेजसा हुताग्नयः साधु महाध्वरे त्रयः ॥ १७ ॥

Segmented

विहृत्य कालम् परिपूर्ण-मानसाः श्रिया वृता धर्म-पथे परे स्थिताः त्रयः समिद्धा इव दीप्त-तेजसा हुत-अग्नयः साधु महा-अध्वरे त्रयः

Analysis

Word Lemma Parse
विहृत्य विहृ pos=vi
कालम् काल pos=n,g=m,c=2,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
वृता वृ pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
समिद्धा समिन्ध् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
दीप्त दीप् pos=va,comp=y,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
हुत हु pos=va,comp=y,f=part
अग्नयः अग्नि pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अध्वरे अध्वर pos=n,g=m,c=7,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p