Original

उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ॥ १५ ॥

Segmented

उभौ सौमित्रि-भरतौ राम-पादौ अनुव्रतौ कालम् गतम् अपि स्नेहात् न जज्ञाते अति धार्मिकौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
सौमित्रि सौमित्रि pos=n,comp=y
भरतौ भरत pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
पादौ पाद pos=n,g=m,c=2,n=d
अनुव्रतौ अनुव्रत pos=a,g=m,c=1,n=d
कालम् काल pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
pos=i
जज्ञाते जन् pos=v,p=3,n=d,l=lit
अति अति pos=i
धार्मिकौ धार्मिक pos=a,g=m,c=1,n=d