Original

लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥ १३ ॥

Segmented

लक्ष्मणः तु अङ्गदीयायाम् संवत्सरम् अथ उषितः पुत्रे स्थिते दुराधर्षे अयोध्याम् पुनः आगमत्

Analysis

Word Lemma Parse
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
तु तु pos=i
अङ्गदीयायाम् अङ्गदीया pos=n,g=f,c=7,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
अथ अथ pos=i
उषितः वस् pos=va,g=m,c=1,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
दुराधर्षे दुराधर्ष pos=a,g=m,c=7,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun