Original

अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह ।चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ १२ ॥

Segmented

अङ्गदम् च अपि सौमित्रिः लक्ष्मणो ऽनुजगाम ह चन्द्रकेतोः तु भरतः पार्ष्णिग्राहो बभूव ह

Analysis

Word Lemma Parse
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽनुजगाम अनुगम् pos=v,p=3,n=s,l=lit
pos=i
चन्द्रकेतोः चन्द्रकेतु pos=n,g=m,c=6,n=s
तु तु pos=i
भरतः भरत pos=n,g=m,c=1,n=s
पार्ष्णिग्राहो पार्ष्णिग्राह pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i