Original

अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ ।अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ ११ ॥

Segmented

अभिषिच्य कुमारौ द्वौ प्रस्थाप्य स बल-अनुगौ अङ्गदम् पश्चिमाम् भूमिम् चन्द्रकेतुम् उदङ्मुखम्

Analysis

Word Lemma Parse
अभिषिच्य अभिषिच् pos=vi
कुमारौ कुमार pos=n,g=m,c=2,n=d
द्वौ द्वि pos=n,g=m,c=2,n=d
प्रस्थाप्य प्रस्थापय् pos=vi
pos=i
बल बल pos=n,comp=y
अनुगौ अनुग pos=a,g=m,c=2,n=d
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
चन्द्रकेतुम् चन्द्रकेतु pos=n,g=m,c=2,n=s
उदङ्मुखम् उदङ्मुख pos=a,g=m,c=2,n=s