Original

ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा ।ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे ॥ १० ॥

Segmented

ततो रामः पराम् प्रीतिम् भरतो लक्ष्मणः तथा ययुः युधि दुराधर्षा अभिषेकम् च चक्रिरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
भरतो भरत pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
तथा तथा pos=i
ययुः या pos=v,p=3,n=p,l=lit
युधि युध् pos=n,g=f,c=7,n=s
दुराधर्षा दुराधर्ष pos=a,g=m,c=1,n=p
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit