Original

तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।वाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः ॥ १ ॥

Segmented

तत् श्रुत्वा हर्षम् आपेदे राघवो भ्रातृभिः सह वाक्यम् च अद्भुत-संकाशम् भ्रातॄन् प्रोवाच राघवः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
राघवो राघव pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अद्भुत अद्भुत pos=a,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s