Original

मातुलस्ते महाबाहो वाक्यमाह नरर्षभ ।युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ९ ॥

Segmented

मातुलः ते महा-बाहो वाक्यम् आह नर-ऋषभ युधाजित् प्रीति-संयुक्तम् श्रूयताम् यदि रोचते

Analysis

Word Lemma Parse
मातुलः मातुल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
युधाजित् युधाजित् pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat