Original

पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च ।उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ६ ॥

Segmented

पृष्ट्वा च प्रीति-दम् सर्वम् कुशलम् मातुलस्य च उपविष्टम् महाभागम् रामः प्रष्टुम् प्रचक्रमे

Analysis

Word Lemma Parse
पृष्ट्वा प्रच्छ् pos=vi
pos=i
प्रीति प्रीति pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
मातुलस्य मातुल pos=n,g=m,c=6,n=s
pos=i
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
महाभागम् महाभाग pos=a,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रष्टुम् प्रच्छ् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit