Original

प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः ।गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च ॥ ५ ॥

Segmented

प्रत्युद्गम्य च काकुत्स्थः क्रोश-मात्रम् सह अनुगः गार्ग्यम् संपूजयामास धनम् तत् प्रतिगृह्य च

Analysis

Word Lemma Parse
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
गार्ग्यम् गार्ग्य pos=n,g=m,c=2,n=s
संपूजयामास सम्पूजय् pos=v,p=3,n=s,l=lit
धनम् धन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i