Original

श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् ।मातुलस्याश्वपतिनः प्रियं दूतमुपागतम् ॥ ४ ॥

Segmented

श्रुत्वा तु राघवो गार्ग्यम् महा-ऋषिम् समुपागतम् मातुलस्य अश्वपति प्रियम् दूतम् उपागतम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
राघवो राघव pos=n,g=m,c=1,n=s
गार्ग्यम् गार्ग्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
समुपागतम् समुपागम् pos=va,g=m,c=2,n=s,f=part
मातुलस्य मातुल pos=n,g=m,c=6,n=s
अश्वपति अश्वपति pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part