Original

सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् ।बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ २४ ॥

Segmented

सिंह-व्याघ्र-सृगालानाम् खेचराणाम् च पक्षिणाम् बहूनि वै सहस्राणि सेनाया ययुः अग्रतः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
सृगालानाम् सृगाल pos=n,g=m,c=6,n=p
खेचराणाम् खेचर pos=n,g=m,c=6,n=p
pos=i
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
बहूनि बहु pos=a,g=n,c=1,n=p
वै वै pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सेनाया सेना pos=n,g=f,c=6,n=s
ययुः या pos=v,p=3,n=p,l=lit
अग्रतः अग्रतस् pos=i