Original

भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ २३ ॥

Segmented

भूत-ग्रामाः च बहवो मांस-भक्षाः सु दारुणाः गन्धर्व-पुत्र-मांसानि भोक्तु-कामाः सहस्रशः

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
ग्रामाः ग्राम pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
मांस मांस pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
भोक्तु भोक्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i