Original

मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च ।अनुजग्मुश्च भरतं रुधिरस्य पिपासया ॥ २२ ॥

Segmented

मांस-आशिन् च सत्त्वानि रक्षांसि सु महान्ति च अनुजग्मुः च भरतम् रुधिरस्य पिपासया

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
आशिन् आशिन् pos=a,g=n,c=1,n=p
pos=i
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
सु सु pos=i
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
रुधिरस्य रुधिर pos=n,g=n,c=6,n=s
पिपासया पिपासा pos=n,g=f,c=3,n=s