Original

नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् ।भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ ॥ २० ॥

Segmented

नक्षत्रेण च सौम्येन पुरस्कृत्य अङ्गिरः-सुतम् भरतः सह सैन्येन कुमाराभ्याम् च निर्ययौ

Analysis

Word Lemma Parse
नक्षत्रेण नक्षत्र pos=n,g=n,c=3,n=s
pos=i
सौम्येन सौम्य pos=a,g=n,c=3,n=s
पुरस्कृत्य पुरस्कृ pos=vi
अङ्गिरः अङ्गिरस् pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सह सह pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
कुमाराभ्याम् कुमार pos=n,g=m,c=3,n=d
pos=i
निर्ययौ निर्या pos=v,p=3,n=s,l=lit