Original

गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ २ ॥

Segmented

गार्ग्यम् अङ्गिरसः पुत्रम् ब्रह्मर्षिम् अमित-प्रभम् दश च अश्व-सहस्राणि प्रीति-दानम् अनुत्तमम्

Analysis

Word Lemma Parse
गार्ग्यम् गार्ग्य pos=n,g=m,c=2,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
दश दशन् pos=n,g=n,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रीति प्रीति pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s