Original

ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ १९ ॥

Segmented

ब्रह्मर्षिम् एवम् उक्त्वा तु भरतम् स बल-अनुगम् आज्ञापयामास तदा कुमारौ च अभ्यषेचयत्

Analysis

Word Lemma Parse
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
बल बल pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
कुमारौ कुमार pos=n,g=m,c=2,n=d
pos=i
अभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan