Original

भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ १७ ॥

Segmented

भरतम् च अग्रतस् कृत्वा कुमारौ स बल-अनुगौ निहत्य गन्धर्व-सुतान् द्वे पुरे विभजिष्यतः

Analysis

Word Lemma Parse
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
अग्रतस् अग्रतस् pos=i
कृत्वा कृ pos=vi
कुमारौ कुमार pos=n,g=m,c=1,n=d
pos=i
बल बल pos=n,comp=y
अनुगौ अनुग pos=a,g=m,c=1,n=d
निहत्य निहन् pos=vi
गन्धर्व गन्धर्व pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
द्वे द्वि pos=n,g=n,c=2,n=d
पुरे पुर pos=n,g=n,c=2,n=d
विभजिष्यतः विभज् pos=v,p=3,n=d,l=lrt