Original

भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ ॥ १६ ॥

Segmented

भरतस्य आत्मजौ वीरौ तक्षः पुष्कल एव च मातुलेन सु गुप्तौ तौ धर्मेण च समाहितौ

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
तक्षः तक्ष pos=n,g=m,c=1,n=s
पुष्कल पुष्कल pos=n,g=m,c=7,n=s
एव एव pos=i
pos=i
मातुलेन मातुल pos=n,g=m,c=3,n=s
सु सु pos=i
गुप्तौ गुप् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
समाहितौ समाहित pos=a,g=m,c=1,n=d