Original

सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम् ।इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः ॥ १५ ॥

Segmented

सो ऽब्रवीद् राघवः प्रीतः प्राञ्जलि-प्रग्रहः द्विजम् इमौ कुमारौ तम् देशम् ब्रह्मर्षे विजयिष्यतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राघवः राघव pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्राञ्जलि प्राञ्जलि pos=a,comp=y
प्रग्रहः प्रग्रह pos=n,g=m,c=1,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
इमौ इदम् pos=n,g=m,c=1,n=d
कुमारौ कुमार pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
विजयिष्यतः विजि pos=v,p=3,n=d,l=lrt