Original

तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।उवाच बाढमित्येवं भरतं चान्ववैक्षत ॥ १४ ॥

Segmented

तत् श्रुत्वा राघवः प्रीतो महा-ऋषेः मातुलस्य च उवाच बाढम् इति एवम् भरतम् च अन्ववैक्षत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
मातुलस्य मातुल pos=n,g=m,c=6,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
बाढम् बाढ pos=a,g=n,c=2,n=s
इति इति pos=i
एवम् एवम् pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
अन्ववैक्षत अन्ववेक्ष् pos=v,p=3,n=s,l=lan