Original

अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः ।रोचतां ते महाबाहो नाहं त्वामनृतं वदे ॥ १३ ॥

Segmented

अन्यस्य न गतिः तत्र देशः च अयम् सु शोभनः रोचताम् ते महा-बाहो न अहम् त्वाम् अनृतम् वदे

Analysis

Word Lemma Parse
अन्यस्य अन्य pos=n,g=m,c=6,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
देशः देश pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
शोभनः शोभन pos=a,g=m,c=1,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
वदे वद् pos=v,p=1,n=s,l=lat