Original

तान्विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम् ।निवेशय महाबाहो द्वे पुरे सुसमाहितः ॥ १२ ॥

Segmented

तान् विनिर्जित्य काकुत्स्थ गन्धर्व-विषयम् शुभम् निवेशय महा-बाहो द्वे पुरे सु समाहितः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
विनिर्जित्य विनिर्जि pos=vi
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
गन्धर्व गन्धर्व pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
निवेशय निवेशय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
द्वे द्वि pos=n,g=n,c=2,n=d
पुरे पुर pos=n,g=n,c=2,n=d
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s