Original

तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।शैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः ॥ ११ ॥

Segmented

तम् च रक्षन्ति गन्धर्वाः स आयुधाः युद्ध-कोविदाः शैलूषस्य सुता वीराः तिस्रः कोट्यो महा-बलाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
शैलूषस्य शैलूष pos=n,g=m,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
तिस्रः त्रि pos=n,g=f,c=1,n=p
कोट्यो कोटि pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p