Original

अयं गन्धर्वविषयः फलमूलोपशोभितः ।सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ १० ॥

Segmented

अयम् गन्धर्व-विषयः फल-मूल-उपशोभितः सिन्धोः उभयतः पार्श्वे देशः परम-शोभनः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
विषयः विषय pos=n,g=m,c=1,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
उभयतः उभयतस् pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
देशः देश pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s