Original

कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।स्वगुरुं प्रेषयामास राघवाय महात्मने ॥ १ ॥

Segmented

कस्यचिद् तु अथ कालस्य युधाजित् केकयो नृपः स्व-गुरुम् प्रेषयामास राघवाय महात्मने

Analysis

Word Lemma Parse
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
युधाजित् युधाजित् pos=n,g=m,c=1,n=s
केकयो केकय pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
गुरुम् गुरु pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
राघवाय राघव pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s