Original

ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।तेजसा भास्करसमा यादृशोऽयं धनेश्वरः ॥ ९ ॥

Segmented

ईदृशाः ते भविष्यन्ति पुत्राः पुत्रि न संशयः तेजसा भास्कर-समाः यादृशो ऽयम् धनेश्वरः

Analysis

Word Lemma Parse
ईदृशाः ईदृश pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पुत्रि पुत्री pos=n,g=f,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
भास्कर भास्कर pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
यादृशो यादृश pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s