Original

सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् ।गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ८ ॥

Segmented

सा त्वम् मुनि-वर-श्रेष्ठम् प्रजापति-कुल-उद्भवम् गच्छ विश्रवसम् पुत्रि पौलस्त्यम् वरय स्वयम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मुनि मुनि pos=n,comp=y
वर वर pos=a,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
प्रजापति प्रजापति pos=n,comp=y
कुल कुल pos=n,comp=y
उद्भवम् उद्भव pos=a,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
विश्रवसम् विश्रवस् pos=n,g=m,c=2,n=s
पुत्रि पुत्री pos=n,g=f,c=8,n=s
पौलस्त्यम् पौलस्त्य pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
स्वयम् स्वयम् pos=i