Original

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ ७ ॥

Segmented

मातुः कुलम् पितृ-कुलम् यत्र च एव प्रदीयते कुल-त्रयम् सदा कन्या संशये स्थाप्य तिष्ठति

Analysis

Word Lemma Parse
मातुः मातृ pos=n,g=f,c=6,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
पितृ पितृ pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
एव एव pos=i
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
कुल कुल pos=n,comp=y
त्रयम् त्रय pos=n,g=n,c=2,n=s
सदा सदा pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
संशये संशय pos=n,g=m,c=7,n=s
स्थाप्य स्थापय् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat