Original

कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके ॥ ६ ॥

Segmented

कन्या-पितृ-त्वम् दुःखम् हि सर्वेषाम् मान-काङ्क्षिणाम् न ज्ञायते च कः कन्याम् वरयेद् इति पुत्रिके

Analysis

Word Lemma Parse
कन्या कन्या pos=n,comp=y
पितृ पितृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
मान मान pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
pos=i
कः pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
वरयेद् वरय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
पुत्रिके पुत्रिका pos=n,g=f,c=8,n=s