Original

त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके ।प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ५ ॥

Segmented

त्वम् हि सर्व-गुण-उपेता श्रीः स पद्मा इव पुत्रिके प्रत्याख्यानात् च भीतैः त्वम् न वरैः प्रतिगृह्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
पद्मा पद्म pos=n,g=f,c=1,n=s
इव इव pos=i
पुत्रिके पुत्रिका pos=n,g=f,c=8,n=s
प्रत्याख्यानात् प्रत्याख्यान pos=n,g=n,c=5,n=s
pos=i
भीतैः भी pos=va,g=n,c=3,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वरैः वर pos=n,g=n,c=3,n=p
प्रतिगृह्यसे प्रतिग्रह् pos=v,p=2,n=s,l=lat