Original

ततः क्रोधेन तेनैव दशग्रीवः सहानुजः ।प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च ।आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ३७ ॥

Segmented

ततः क्रोधेन तेन एव दशग्रीवः सहानुजः प्राप्स्यामि तपसा कामम् इति कृत्वा अध्यवसाय च आगच्छद् आत्म-सिद्धि-अर्थम् गोकर्णस्य आश्रमम् शुभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
सहानुजः सहानुज pos=a,g=m,c=1,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
तपसा तपस् pos=n,g=n,c=3,n=s
कामम् काम pos=n,g=m,c=2,n=s
इति इति pos=i
कृत्वा कृ pos=vi
अध्यवसाय अध्यवसो pos=vi
pos=i
आगच्छद् आगम् pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गोकर्णस्य गोकर्ण pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s